Текст песни Шива стути - Шива манаса пуджа

  • Исполнитель: Шива стути
  • Название песни: Шива манаса пуджа
  • Дата добавления: 02.02.2021 | 00:02:12
  • Просмотров: 110
  • 0 чел. считают текст песни верным
  • 0 чел. считают текст песни неверным

Текст песни

ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1||

Преподношу Тебе в мыслях асану, прохладную воду и божественные одежды,
Преподношу разнообразные украшения, мускус, смешанный с сандаловой пастой.
Жасмин и чампаку вместе с листьями бильвы, цветы и благовония, светильник,
Созданные в моем сердце, прими, о Господь Пашупати, Преисполненный сострадания!

sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2||

В богато украшенной девятью драгоценными камнями чаше подношу сладкий рис с гхи,
Пять видов угощения из молока и дахи, сок из плода рамбха,
Блюдо из овощей, воду, блестящий сахар, похожий на камфору, бетель -
Все это я создал в своем уме с любовью [к Тебе], о Господь!

chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3||

Балдахин, опахало из двух хвостов яка, веер, чистое зеркало, искусную игру на вине,
Бхери, мриданге, кахале, песни и танец предлагаю Тебе,
Простираюсь всем телом, складываю разнообразнейшие стотры -
Все это создаю для Тебя в своем уме, прими же это поклонение, о Господь!

ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gṛhaṁ
pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4||

Ты — мое Я, Гириджа — мой разум, мои пять пран — Твои спутники, мое тело — Твой дом,
Все мои чувства и удовольствия — пуджа Тебе, мой сон — состояние самадхи,
Куда бы я ни пошел, каждый шаг — прадакшина Тебе, все мои слова — воспевание Тебя,
Все, что бы я ни делал, делается, чтобы доставить Тебе удовольствие, о Шамбхо!

karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
śravaṇanayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvametatkśamasva |
jaya jaya karuṇābdhe śrīmahādevaśambho || 5||

Какие бы грехи ни были порождены моими руками, стопами, речью, действиями,
Слухом, зрением и умом,
Описаны они или нет, прости меня за все из них!
Слава, слава Тебе, о Всеблагой, Всемилостивый Бог богов!

Перевод песни

ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānāratnavibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam |
jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ deva dayānidhe paśupate hṛtkalpitaṁ gṛhyatām || 1 ||

I present to You in your thoughts an asana, cool water and divine clothes,
I give a variety of jewelry, musk mixed with sandalwood paste.
Jasmine and champaku with bilva leaves, flowers and incense, lamp,
Created in my heart, accept, O Lord Pashupati, Full of compassion!

sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṁ pāyasaṁ
bhakśyaṁ pañcavidhaṁ payodadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍojjvalaṁ
tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabho svīkuru || 2 ||

In a bowl richly decorated with nine precious stones, I offer sweet rice with ghee,
Five kinds of milk and dahi treats, rambha juice,
A platter of vegetables, water, glistening sugar like camphor, betel nut -
I created all this in my mind with love [to You], O Lord!

chatraṁ cāmarayoryugaṁ vyajanakaṁ cādarśakaṁ nirmalam
vīṇābherimṛdaṅgakāhalakalā gītaṁ ca nṛtyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyetatsamastaṁ mayā
saṅkalpena samarpitaṁ tava vibho pūjāṁ gṛhāṇa prabho || 3 ||

A canopy, a fan of two yak tails, a fan, a clean mirror, a skillful play on wine,
Bheri, mrdanga, kahale, I offer you songs and dances,
I stretch out with my whole body, add up the most diverse stotras -
I create all this for You in my mind, accept this worship, O Lord!

ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ ​​śarīraṁ gṛhaṁ
pūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakśiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṁ śambho tavārādhanam || 4 ||

You are my I, Girija is my mind, my five pranas are Your companions, my body is Your home,
All my feelings and pleasures are puja for You, my sleep is a state of samadhi,
Wherever I go, every step is pradakshina to You, all my words are to praise You,
Everything I do is done to please You, O Shambho!

karacaraṇa kṛtaṁ vākkāyajaṁ karmajaṁ vā |
śravaṇanayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvametatkśamasva |
jaya jaya karuṇābdhe śrīmahādevaśambho || 5 ||

Whatever sins were generated by my hands, feet, speech, actions,
Hearing, sight and mind,
Whether they are described or not, forgive me for all of them!
Glory, glory to You, O All-merciful, All-merciful God of gods!

Все тексты Шива стути >>>